स्वस्य PDF Excel दस्तावेजेषु परिवर्तयन्तु । स्वस्य PDF सञ्चिकाः अपलोड् कुर्वन्तु तथा च कतिपयेषु सेकेण्ड् मध्ये XLSX संस्करणं डाउनलोड् कर्तुं परिवर्तकं प्रारम्भं कुर्वन्तु।
आम्, अस्माकं साधनं OCR (Optical Character Recognition) इत्यस्य उपयोगं करोति, यत् एकं प्रौद्योगिकी अस्ति यत् चित्रेभ्यः अथवा स्कैन् कृतेभ्यः दस्तावेजेभ्यः पाठं पठति । अतः यदि भवतः PDF इत्यत्र चित्राणि वा हस्तलेखः वा अस्ति चेदपि सः पाठं चित्वा Excel सञ्चिकायां परिणतुं शक्नोति यत् भवान् सम्पादयितुं शक्नोति ।
वयं भवतः PDF इत्यस्य रूपं Excel सञ्चिकायां समानं स्थापयितुं यथाशक्ति प्रयत्नशीलाः स्मः, यत्र फन्ट्, वर्णाः, सेलशैल्याः च सन्ति । परन्तु यतः PDFs, Excel च भिन्नरूपेण कार्यं कुर्वन्ति, अतः केचन लघुविवरणाः सम्यक् सम्यक् न आगच्छन्ति ।
अत्यन्तम्! भवतः दस्तावेजानां सुरक्षां गोपनीयतां च वयं बहु गम्भीरतापूर्वकं गृह्णामः। PDF Toolz भवतः सञ्चिकाः सुरक्षिताः स्थापयितुं SSL प्रमाणपत्राणि, Server-Side Encryption, Advanced Encryption Standard इत्यादीनां शीर्ष-स्तरीय-संरक्षणानाम् उपयोगं करोति ।