भवान् PDF मध्ये फोटो योजयितुं, प्रपत्राणि भर्तुं, अथवा शीघ्रं समायोजनं कर्तुं वा, अस्माकं सहजसाधनं PDF सम्पादनं अप्रयत्नपूर्णं करोति। अधुना एव स्वस्य PDF-सम्पादनं ऑनलाइन-रूपेण आरभत!
केवलं अस्माकं ऑनलाइन सम्पादके स्वस्य PDF अपलोड् कृत्वा पृष्ठे कुत्रापि क्लिक् कृत्वा टङ्कनं आरभत। सेकेण्ड्-मात्रेषु पाठं योजयितुं, फन्ट् परिवर्तयितुं, स्वरूपणं अनुकूलितुं च शक्नुवन्ति ।
आम्! अस्माकं PDF सम्पादकः भवन्तं सहजतया अन्तरक्रियाशीलं वा सपाटं PDF प्रपत्रं भर्तुं शक्नोति। केवलं क्षेत्रेषु क्लिक् कृत्वा स्वसूचनाः प्रविष्टुं आरभत—मुद्रणस्य आवश्यकता नास्ति।
स्वस्य PDF अपलोड् कृत्वा दस्तावेजे कुत्रापि फोटो वा ग्राफिक् वा सम्मिलितुं इमेज टूल् चिनोतु । आवश्यकतानुसारं आकारं परिवर्त्य चालयन्तु ।
आम्! यदि भवतां PDF चित्ररूपेण स्कैन् कृतम् आसीत् तर्हि अस्माकं OCR (Optical Character Recognition) सुविधा पाठं ज्ञातुं शक्नोति, येन भवान् स्कैन् कृतं PDF शीघ्रं सटीकतया च सम्पादयितुं शक्नोति।
अत्यन्तम्। अस्माकं ऑनलाइन PDF सम्पादकः iPhone, Android, टैब्लेट्, तथा च सर्वेषु प्रमुखेषु ब्राउजर्षु कार्यं करोति—कोऽपि एप्लिकेशन डाउनलोडस्य आवश्यकता नास्ति।