भवान् PDF मध्ये फोटो योजयितुं, प्रपत्राणि भर्तुं, अथवा शीघ्रं समायोजनं कर्तुं वा, अस्माकं सहजसाधनं PDF सम्पादनं अप्रयत्नपूर्णं करोति। अधुना एव स्वस्य PDF-सम्पादनं ऑनलाइन-रूपेण आरभत!
केवलं अस्माकं ऑनलाइन सम्पादके स्वस्य PDF अपलोड् कृत्वा पृष्ठे कुत्रापि क्लिक् कृत्वा टङ्कनं आरभत। सेकेण्ड्-मात्रेषु पाठं योजयितुं, फन्ट् परिवर्तयितुं, स्वरूपणं अनुकूलितुं च शक्नुवन्ति ।
आम्! अस्माकं PDF सम्पादकः भवन्तं सहजतया अन्तरक्रियाशीलं वा सपाटं PDF प्रपत्रं भर्तुं शक्नोति। केवलं क्षेत्रेषु क्लिक् कृत्वा स्वसूचनाः प्रविष्टुं आरभत, मुद्रणस्य आवश्यकता नास्ति ।
स्वस्य PDF अपलोड् कृत्वा दस्तावेजे कुत्रापि फोटो वा ग्राफिक् वा सम्मिलितुं इमेज टूल् चिनोतु । आवश्यकतानुसारं आकारं परिवर्त्य चालयन्तु ।
आम्! यदि भवतां PDF चित्ररूपेण स्कैन् कृतम् आसीत् तर्हि अस्माकं OCR (Optical Character Recognition) सुविधा पाठं ज्ञातुं शक्नोति, येन भवान् स्कैन् कृतं PDF शीघ्रं सटीकतया च सम्पादयितुं शक्नोति।
अत्यन्तम्। अस्माकं ऑनलाइन PDF सम्पादकः iPhone, Android, टैब्लेट्, सर्वेषु प्रमुखेषु ब्राउजर्षु च कार्यं करोति । एप् डाउनलोड् इत्यस्य आवश्यकता नास्ति।