अस्माकं ऑनलाइन eSignature उपकरणेन शीघ्रं सुरक्षिततया च स्वस्य PDF दस्तावेजान् हस्ताक्षरं कुर्वन्तु। भवान् डेस्कटॉप्, टैब्लेट्, स्मार्टफोन् वा उपयुज्यते वा, भवान् स्वसञ्चिकां अपलोड् कर्तुं, कानूनानुसारं बाध्यकारीं डिजिटलहस्ताक्षरं योजयितुं, क्षणमात्रेण डाउनलोड् कर्तुं च शक्नोति ।
यद्यपि इलेक्ट्रॉनिकहस्ताक्षरं डिजिटलहस्ताक्षरं च इति पदयोः प्रायः परस्परं प्रयोगः भवति तथापि तेषां विशिष्टाः अर्थाः सन्ति—विशेषतः सुरक्षायाः सत्यापनस्य च दृष्ट्या।
इलेक्ट्रॉनिकहस्ताक्षरम् : १. एकः विस्तृतः वर्गः यस्मिन् दस्तावेजस्य हस्ताक्षरस्य कोऽपि अङ्कीयविधिः अन्तर्भवति, यथा भवतः नाम टङ्कनं, भवतः हस्तलिखितहस्ताक्षरस्य चित्रं अपलोड् करणं, हस्ताक्षरं कर्तुं क्लिक् करणं वा केषुचित् रूपेषु एन्क्रिप्शनं भवति, परन्तु सर्वदा न ।
अङ्कीयहस्ताक्षरम् : १. इलेक्ट्रॉनिकहस्ताक्षरस्य अधिकसुरक्षितः प्रकारः यः हस्ताक्षरकर्तुः परिचयस्य सत्यापनार्थं एन्क्रिप्शनस्य उपयोगं करोति तथा च हस्ताक्षरस्य अनन्तरं दस्तावेजे परिवर्तनं न कृतम् इति सुनिश्चितं करोति।
PDF Toolz: 1.1. अस्माकं मञ्चे मानकविद्युत्हस्ताक्षरपद्धतिः उपयुज्यते । इदं सरलं, द्रुतं, कानूनीरूपेण च बाध्यकारी अस्ति—जटिलसेटअपं विना PDFs ऑनलाइन हस्ताक्षरं कर्तुं आदर्शम्।
कानूनीरूपेण बाध्यकारीणां आधिकारिकदस्तावेजानां च कृते महत्त्वपूर्णं यत् भवतः आकृष्टः हस्ताक्षरः भवतः पासपोर्टे हस्ताक्षरस्य निकटतया सदृशः भवति। ऑनलाइन PDF eSigning साधनस्य उपयोगेन, भवतः हस्ताक्षरस्य मेलनं भवतः परिचयस्य सत्यापनार्थं दस्तावेजस्य प्रामाणिकतां च निर्वाहयितुं सहायकं भवति ।
PDF Toolz भवतः इलेक्ट्रॉनिकहस्ताक्षरस्य निर्माणार्थं त्रीणि सुलभानि लचीलानि च उपायानि प्रदाति:
आकर्षयन्तु: प्राकृतिकस्य, व्यक्तिगतस्पर्शस्य कृते प्रत्यक्षतया स्क्रीन-उपरि स्वहस्ताक्षरं हस्त-आकर्षयितुं स्वस्य मूषकस्य, स्टाइलसस्य, अङ्गुलीयाः वा उपयोगं कुर्वन्तु ।
प्रकारः : केवलं स्वनाम वा आद्याक्षराणि वा टङ्कयन्तु, अस्माकं साधनं च तत् व्यावसायिकरूपेण दृश्यमानं हस्ताक्षरं परिणमयति ।
चित्रं अपलोड् कुर्वन्तु: स्वस्य PDF दस्तावेजेषु अतिरिक्तं प्रामाणिकतां योजयितुं स्वस्य हस्तलिखितहस्ताक्षरस्य स्कैन् कृतं चित्रं अपलोड् कुर्वन्तु।
अस्माकं मञ्चः सर्वैः प्रमुखैः उपकरणैः, ऑपरेटिंग् सिस्टम् च सह पूर्णतया सङ्गतः अस्ति, येन भवान् iPhone, Mac, Windows लैपटॉप्, इत्यादिषु PDFs इत्यत्र अप्रयत्नेन हस्ताक्षरं कर्तुं शक्नोति ।